B 262-2 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 262/2
Title: Mahābhārata
Dimensions: 33.5 x 15.5 cm x 275 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Nepali
Subjects: Mahābhārata
Date: SAM 1880
Acc No.: NAK 2/166
Remarks: Sabhāparvan
Reel No. B 262-2 Inventory No. 31183
Title Mabhābhārata
Remarks The text covered is the translation of the Sabhāparvan in Nepali language.
Subject Mahābhārata
Language Nepali
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.5 x 15.5 cm
Folios 275
Lines per Folio 7–9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation sa. pa. and in the lower right-hand margin under the word rāmaḥ
Date of Copying SAM 943, VS 1880
Place of Deposit NAK
Accession No. 2/166
Manuscript Features
The maṅgalācarana and the colophon of the text have been written in Sanskrit language.
The text contains the translation of the Sabhāparvan in Nepali language.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
nārāyaṇaṃ namaskṛtya, narañ caiva narottamam ||
devīṃ sarasvatīñ caiva tato jayam udīrayet ||
pu(!)rāpūrvamā ṣāṃḍava vana dāha huṃdāmā aneka paśupakṣī(!)jīvā(!)jaṃtuhe(!)rukana agnile bhasma garyā || mahā prajvali[ta] bhaikana agni devatā balna lāgyā || agnikā bhayale vegale vana deṣin niskanyā jīvā(!)jaṃtuhe(!)rukana arjunale śara prahāra garikana śrīkṛṣṇale cakra prahāra garikana khaṃḍa khaṃḍa gari kāṭi || pheri agnimā ṣasāi<ref name="ftn1">khasāi</ref> diṃdā bhayā estā samayamā sāṃḍava<ref name="ftn2">khāṃḍava</ref> vana viṣe takṣaka nāgakā āśrama viṣe maya nāmā daitya basi rahyāko thiyo || (fol. 1v1–5)
End
putrakā māyāle hita garnāko icchāle ti vidurakā vacan kana maile liīna bhani dhṛtarāṣṭra rājāle sṃjayakana bujhāudā bhayā || sohī kathākana vaiśaṃpāyana muni jo chan so janamejaya rājāprati kahaṃdā bhayā || sohī kathākana naimiṣāraṇya viṣe sūta nāmā paurāṇika jo chan so śaunakādi aṭhāsī hajāra ṛṣiheru<ref name="ftn3">ṛṣiharu</ref> prati kahaṃdā bhayā || || (fol. 274v5–275r1)
Colophon
iti śrīmahābhārata(!) śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ sabhāparvaṇi samāptam(!) || 80 || ||
śubham astu || ||
saṃvat 943 śrīvikramasaṃvat 1880 miti śrāvaṇavadi 9 roja 6 sabhāparva siddhadina(!) || || śubham || || || (fol. 275r1–3)
Microfilm Details
Reel No. B 262/2
Date of Filming 02-04-1972
Slides 295
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 9v–11r, 13v–14r, 28v–29r, 30v–31r, 39v–40r, 42v–43r, 67v–68r, 120v–121r, 136v–137r, 142v–143r, 152v–153r, 162v–163r, 237v–238r, 250v–251r and three exposures of fols. 156v–157r
Catalogued by RK
Date 07-02-2008
Bibliography
<references/>